Shiva Purana
Progress:25.6%
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ६ ॥
Implored thus by Brahmā the delighted chief of Gaṇas became calm.
english translation
evaM vijJApitastena brahmaNA parameSThinA ॥ zamaM jagAma saMprIto gaNapastasya gauravAt ॥ 6 ॥
hk transliteration by Sanscriptदेवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७ ॥
Getting the opportunity through Brahmā the gods joined their palms in reverence above their heads and eulogised him by various hymns.
english translation
devAzca labdhAvasarA devadevasya maMtriNaH ॥ dhArayanto 'JjalInmUrdhni tuSTuvurvividhaiH stavaiH ॥ 7 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ८ ॥
The gods said:— Obeisance to Śiva the quiescent. Obeisance to the trident-bearing destroyer of sacrifice. Obeisance to Bhadra, the lord of Rudras, the wealth and prosperity of Rudras.
english translation
devA UcuH ॥ namaH zivAya zAntAya yajJahantre trizUline ॥ rudrabhadrAya rudrANAM pataye rudrabhUtaye ॥ 8 ॥
hk transliteration by Sanscriptकालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ९ ॥
Obeisance to Rudra the deity of deadly fire; to the slayer of death and Kama; the remover of the heads of the gods and of the wicked-souled Dakṣa.
english translation
kAlAgnirudrarUpAya kAlakAmAMgahAriNe ॥ devatAnAM zirohantre dakSasya ca durAtmanaH ॥ 9 ॥
hk transliteration by Sanscriptसंसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ शासिताः समरे वीर त्वया वयमनिन्दिता ॥ १० ॥
O hero, incensurable though we are we have been chastised by you in the war due to our association with this sinner Dakṣa.
english translation
saMsargAdasya pApasya dakSasyAkliSTakarmaNaH ॥ zAsitAH samare vIra tvayA vayamaninditA ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:25.6%
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ६ ॥
Implored thus by Brahmā the delighted chief of Gaṇas became calm.
english translation
evaM vijJApitastena brahmaNA parameSThinA ॥ zamaM jagAma saMprIto gaNapastasya gauravAt ॥ 6 ॥
hk transliteration by Sanscriptदेवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७ ॥
Getting the opportunity through Brahmā the gods joined their palms in reverence above their heads and eulogised him by various hymns.
english translation
devAzca labdhAvasarA devadevasya maMtriNaH ॥ dhArayanto 'JjalInmUrdhni tuSTuvurvividhaiH stavaiH ॥ 7 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ८ ॥
The gods said:— Obeisance to Śiva the quiescent. Obeisance to the trident-bearing destroyer of sacrifice. Obeisance to Bhadra, the lord of Rudras, the wealth and prosperity of Rudras.
english translation
devA UcuH ॥ namaH zivAya zAntAya yajJahantre trizUline ॥ rudrabhadrAya rudrANAM pataye rudrabhUtaye ॥ 8 ॥
hk transliteration by Sanscriptकालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ९ ॥
Obeisance to Rudra the deity of deadly fire; to the slayer of death and Kama; the remover of the heads of the gods and of the wicked-souled Dakṣa.
english translation
kAlAgnirudrarUpAya kAlakAmAMgahAriNe ॥ devatAnAM zirohantre dakSasya ca durAtmanaH ॥ 9 ॥
hk transliteration by Sanscriptसंसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ शासिताः समरे वीर त्वया वयमनिन्दिता ॥ १० ॥
O hero, incensurable though we are we have been chastised by you in the war due to our association with this sinner Dakṣa.
english translation
saMsargAdasya pApasya dakSasyAkliSTakarmaNaH ॥ zAsitAH samare vIra tvayA vayamaninditA ॥ 10 ॥
hk transliteration by Sanscript