Shiva Purana
Progress:25.8%
महादेव उवाच ॥ माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ १६ ॥
Lord Śiva said:— O gods, do not be afraid. You are my own subjects. It is only to bless you that the punishment has been meted out to you by the merciful lord.
english translation
mahAdeva uvAca ॥ mAbhaiSTa tridazAssarve yUyaM vai mAmikAH prajAH ॥ anugrahArthameveha dhRto daMDaH kRpAlunA ॥ 16 ॥
hk transliteration by Sanscriptभवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ १७ ॥
The transgression of you the gods has been forgiven by us. When we are infuriated you have neither sustenance nor life.
english translation
bhavatAM nirjarANAM hi kSAnto 'smAbhirvyatikramaH ॥ kruddheSvasmAsu yuSmAkaM na sthitirna ca jIvitam ॥ 17 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ १८ ॥
Vāyu said:— Thus spoken to by Śiva of unmeasured splendour the gods immediately had their doubts cleared. The gods danced joyously.
english translation
vAyuruvAca ॥ ityuktAstridazAssarve zarveNAmitatejasA ॥ sadyo vigatasandehA nanRturvibudhA mudA ॥ 18 ॥
hk transliteration by Sanscriptप्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ १९ ॥
Becoming delighted and excited in their minds with bliss, the gods began to eulogise Śiva.
english translation
prasannamanaso bhUtvAnandavihvalamAnasAH ॥ stutimArebhire kartuM zaMkarasya divaukasaH ॥ 19 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ २० ॥
The gods said:— O lord assuming the forms of Brahmā, Viṣṇu and Rudra through Rajas, Tamas and Sattva you are the creator, protector and the annihilator of the worlds.
english translation
devA UcuH ॥ tvameva devAkhilalokakartA pAtA ca hartA paramezvaro 'si ॥ kaviSNurudrAkhyasvarUpabhedai rajastamassattvadhRtAtmamUrte ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:25.8%
महादेव उवाच ॥ माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ १६ ॥
Lord Śiva said:— O gods, do not be afraid. You are my own subjects. It is only to bless you that the punishment has been meted out to you by the merciful lord.
english translation
mahAdeva uvAca ॥ mAbhaiSTa tridazAssarve yUyaM vai mAmikAH prajAH ॥ anugrahArthameveha dhRto daMDaH kRpAlunA ॥ 16 ॥
hk transliteration by Sanscriptभवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ १७ ॥
The transgression of you the gods has been forgiven by us. When we are infuriated you have neither sustenance nor life.
english translation
bhavatAM nirjarANAM hi kSAnto 'smAbhirvyatikramaH ॥ kruddheSvasmAsu yuSmAkaM na sthitirna ca jIvitam ॥ 17 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ १८ ॥
Vāyu said:— Thus spoken to by Śiva of unmeasured splendour the gods immediately had their doubts cleared. The gods danced joyously.
english translation
vAyuruvAca ॥ ityuktAstridazAssarve zarveNAmitatejasA ॥ sadyo vigatasandehA nanRturvibudhA mudA ॥ 18 ॥
hk transliteration by Sanscriptप्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ १९ ॥
Becoming delighted and excited in their minds with bliss, the gods began to eulogise Śiva.
english translation
prasannamanaso bhUtvAnandavihvalamAnasAH ॥ stutimArebhire kartuM zaMkarasya divaukasaH ॥ 19 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ २० ॥
The gods said:— O lord assuming the forms of Brahmā, Viṣṇu and Rudra through Rajas, Tamas and Sattva you are the creator, protector and the annihilator of the worlds.
english translation
devA UcuH ॥ tvameva devAkhilalokakartA pAtA ca hartA paramezvaro 'si ॥ kaviSNurudrAkhyasvarUpabhedai rajastamassattvadhRtAtmamUrte ॥ 20 ॥
hk transliteration by Sanscript