Shiva Purana
Progress:24.9%
महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥ प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ५१ ॥
The great arrows took away the lives of the gods even as the water snakes squeeze the lives out of the frogs. They drank their blood as though that were wine.
english translation
mahAMtaste suragaNAnmaMDUkAnivaDuMDubhAH ॥ prANairviyojayAmAsuH papuzca rudhirAsavam ॥ 51 ॥
hk transliteration by Sanscriptनिकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ५२ ॥
The hands of some had been cut off. The faces of some had been split. Some gods fell on the ground with their sides lacerated and bruised.
english translation
nikRttabAhavaH kecitkecillUnavarAnanAH ॥ pArzve vidAritAH kecinnipeturamarA bhuvi ॥ 52 ॥
hk transliteration by Sanscriptविशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ ५३ ॥
Many of his limbs were shattered by arrows and his joints were severed. Some of them fell to the ground dead with their eyes turned away. They wanted to enter the earth as if they wanted to go to the sky.
english translation
vizikhonmathitairgAtrairbahubhizchinnasandhibhiH ॥ vivRttanayanAH kecinnipeturbhUtale mRtAH ॥ gAM praveSTumivecchaMtaH khaM gaMtumiva lipsavaH ॥ 53 ॥
hk transliteration by Sanscriptअलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ ५४ ॥
Unable to restrain themselves, they merged into each other. Some entered the ground while others entered the caves of the mountains.
english translation
alabdhAtmanirodhAnAM vyalIyaMtaH parasparam ॥ bhUmau kecitpravivizuH parvatAnAM guhAH pare ॥ 54 ॥
hk transliteration by Sanscriptअपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ ५५ ॥
Some of them went to the sky, while others entered the water. Thus the heroic demon shone with all his limbs cut off.
english translation
apare jagmurAkAzaM pare ca vivizurjalam ॥ tathA saMchinnasarvAMgaissa vIrastridazairbabhau ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:24.9%
महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥ प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ५१ ॥
The great arrows took away the lives of the gods even as the water snakes squeeze the lives out of the frogs. They drank their blood as though that were wine.
english translation
mahAMtaste suragaNAnmaMDUkAnivaDuMDubhAH ॥ prANairviyojayAmAsuH papuzca rudhirAsavam ॥ 51 ॥
hk transliteration by Sanscriptनिकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ५२ ॥
The hands of some had been cut off. The faces of some had been split. Some gods fell on the ground with their sides lacerated and bruised.
english translation
nikRttabAhavaH kecitkecillUnavarAnanAH ॥ pArzve vidAritAH kecinnipeturamarA bhuvi ॥ 52 ॥
hk transliteration by Sanscriptविशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ ५३ ॥
Many of his limbs were shattered by arrows and his joints were severed. Some of them fell to the ground dead with their eyes turned away. They wanted to enter the earth as if they wanted to go to the sky.
english translation
vizikhonmathitairgAtrairbahubhizchinnasandhibhiH ॥ vivRttanayanAH kecinnipeturbhUtale mRtAH ॥ gAM praveSTumivecchaMtaH khaM gaMtumiva lipsavaH ॥ 53 ॥
hk transliteration by Sanscriptअलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ ५४ ॥
Unable to restrain themselves, they merged into each other. Some entered the ground while others entered the caves of the mountains.
english translation
alabdhAtmanirodhAnAM vyalIyaMtaH parasparam ॥ bhUmau kecitpravivizuH parvatAnAM guhAH pare ॥ 54 ॥
hk transliteration by Sanscriptअपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ ५५ ॥
Some of them went to the sky, while others entered the water. Thus the heroic demon shone with all his limbs cut off.
english translation
apare jagmurAkAzaM pare ca vivizurjalam ॥ tathA saMchinnasarvAMgaissa vIrastridazairbabhau ॥ 55 ॥
hk transliteration by Sanscript