Shiva Purana
Progress:24.6%
स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ ३६ ॥
Lord Ganesha seemed to smile and tried to dispel fear. That wheel with its limbs stunned was terrible and unparalleled anywhere.
english translation
smayanniva gaNezAno vyaSTaMbhayadayatnataH ॥ staMbhitAMgastu taccakraM ghoramapratimaM kvacit ॥ 36 ॥
hk transliteration by Sanscriptइच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ ३७ ॥
Although Lord Viṣṇu desired to release Him, He was unable to do so. Breathing heavily he lifted one of his arms attached to the wheel.
english translation
icchannapi samutsraSTuM na viSNurabhavatkSamaH ॥ zvasannivaikamuddhRtya bAhuM cakrasamanvitam ॥ 37 ॥
hk transliteration by Sanscriptअतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ ३८ ॥
He remained lazy and motionless like a stone He was as disembodied as a living being or as a bull without horns.
english translation
atiSThadalaso bhUtvA pASANa iva nizcalaH ॥ vizarIro yathAjIvo vizRGgo vA yathA vRSaH ॥ 38 ॥
hk transliteration by Sanscriptविदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ ३९ ॥
Lord Viṣṇu stood there like a lion with fangs Lord Viṣṇu, Indra and other demigods saw him in a miserable condition. They were raised by the king of the hosts like bulls raised by a lion.
english translation
vidaMSTrazca yathA siMhastathA viSNuravasthitaH ॥ taM dRSTvA durdazApannaM viSNumiMdrAdayaH surAH ॥ samunnaddhA gaNendreNa mRgeMdreNeva govRSAH ॥ 39 ॥
hk transliteration by Sanscriptप्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ४० ॥
They took up their weapons and angrily stood up to fight. Seeing them in battle the gentle monkey looked like insignificant deer.
english translation
pragRhItAyudhA yauddhuMkruddhAH samupatasthire ॥ tAndRSTvA samare bhadraHkSudrAniva harirmRgAn ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:24.6%
स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ ३६ ॥
Lord Ganesha seemed to smile and tried to dispel fear. That wheel with its limbs stunned was terrible and unparalleled anywhere.
english translation
smayanniva gaNezAno vyaSTaMbhayadayatnataH ॥ staMbhitAMgastu taccakraM ghoramapratimaM kvacit ॥ 36 ॥
hk transliteration by Sanscriptइच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ ३७ ॥
Although Lord Viṣṇu desired to release Him, He was unable to do so. Breathing heavily he lifted one of his arms attached to the wheel.
english translation
icchannapi samutsraSTuM na viSNurabhavatkSamaH ॥ zvasannivaikamuddhRtya bAhuM cakrasamanvitam ॥ 37 ॥
hk transliteration by Sanscriptअतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ ३८ ॥
He remained lazy and motionless like a stone He was as disembodied as a living being or as a bull without horns.
english translation
atiSThadalaso bhUtvA pASANa iva nizcalaH ॥ vizarIro yathAjIvo vizRGgo vA yathA vRSaH ॥ 38 ॥
hk transliteration by Sanscriptविदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ ३९ ॥
Lord Viṣṇu stood there like a lion with fangs Lord Viṣṇu, Indra and other demigods saw him in a miserable condition. They were raised by the king of the hosts like bulls raised by a lion.
english translation
vidaMSTrazca yathA siMhastathA viSNuravasthitaH ॥ taM dRSTvA durdazApannaM viSNumiMdrAdayaH surAH ॥ samunnaddhA gaNendreNa mRgeMdreNeva govRSAH ॥ 39 ॥
hk transliteration by Sanscriptप्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ४० ॥
They took up their weapons and angrily stood up to fight. Seeing them in battle the gentle monkey looked like insignificant deer.
english translation
pragRhItAyudhA yauddhuMkruddhAH samupatasthire ॥ tAndRSTvA samare bhadraHkSudrAniva harirmRgAn ॥ 40 ॥
hk transliteration by Sanscript