Shiva Purana
Progress:23.6%
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ३६ ॥
She took refuge in him and cried out, “I am dead!” The heroic man with his curved half-shelter looked at the man of the sacrifice.
english translation
tamupazritya sannAdaM hato 'smItyeva vihvalam ॥ zaraNArdhena vakreNa sa vIro 'dhvarapUruSam ॥ 36 ॥
hk transliteration by Sanscriptमहाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ३७ ॥
His feet slipped in great fear and he trembled and lost his luster. Then he made him run away in the form of a deer.
english translation
mahAbhayaskhalatpAdaM vepantaM vigatatviSam ॥ mRgarUpeNa dhAvantaM viziraskaM tadAkarot ॥ 37 ॥
hk transliteration by Sanscriptतमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ३८ ॥
On seeing the sacrifice thus insulted, Viṣṇu was infuriated and got ready for a fight.
english translation
tamIdRzamavajJAtaM dRSTvA vai sUryasaMbhavam ॥ viSNuH paramasaMkruddho yuddhAyAbhavadudyataH ॥ 38 ॥
hk transliteration by Sanscriptतमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ३९ ॥
With great speed she carried him on her shoulder with her joints bent. Garuda is the king of all ages and eats serpents.
english translation
tamuvAha mahAvegAtskandhena natasaMdhinA ॥ sarveSAM vayasAM rAjA garuDaH pannagAzanaH ॥ 39 ॥
hk transliteration by Sanscriptदेवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ४० ॥
The remaining demigods led by the king of the demigods were killed They came to his aid as if ready to give up their lives.
english translation
devAzca hataziSTA ye devarAjapurogamAH ॥ pracakrustasya sAhAyyaM prANAMstyaktumivodyatAH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:23.6%
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ३६ ॥
She took refuge in him and cried out, “I am dead!” The heroic man with his curved half-shelter looked at the man of the sacrifice.
english translation
tamupazritya sannAdaM hato 'smItyeva vihvalam ॥ zaraNArdhena vakreNa sa vIro 'dhvarapUruSam ॥ 36 ॥
hk transliteration by Sanscriptमहाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ३७ ॥
His feet slipped in great fear and he trembled and lost his luster. Then he made him run away in the form of a deer.
english translation
mahAbhayaskhalatpAdaM vepantaM vigatatviSam ॥ mRgarUpeNa dhAvantaM viziraskaM tadAkarot ॥ 37 ॥
hk transliteration by Sanscriptतमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ३८ ॥
On seeing the sacrifice thus insulted, Viṣṇu was infuriated and got ready for a fight.
english translation
tamIdRzamavajJAtaM dRSTvA vai sUryasaMbhavam ॥ viSNuH paramasaMkruddho yuddhAyAbhavadudyataH ॥ 38 ॥
hk transliteration by Sanscriptतमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ३९ ॥
With great speed she carried him on her shoulder with her joints bent. Garuda is the king of all ages and eats serpents.
english translation
tamuvAha mahAvegAtskandhena natasaMdhinA ॥ sarveSAM vayasAM rAjA garuDaH pannagAzanaH ॥ 39 ॥
hk transliteration by Sanscriptदेवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ४० ॥
The remaining demigods led by the king of the demigods were killed They came to his aid as if ready to give up their lives.
english translation
devAzca hataziSTA ye devarAjapurogamAH ॥ pracakrustasya sAhAyyaM prANAMstyaktumivodyatAH ॥ 40 ॥
hk transliteration by Sanscript