Shiva Purana
Progress:23.5%
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ३१ ॥
The excellent gods fell on the ground with their arms, thighs and chests pierced, with the heads cut off with the trident.
english translation
zUlavegaprarugNAzca bhinnabAhUruvakSasaH ॥ vinikRttottamAMgAzca petururvyAM surottamAH ॥ 31 ॥
hk transliteration by Sanscriptहतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ३२ ॥
When thousands of gods were killed and their bodies lay sprawled on the ground, the chief of Ganas entered the place of sacrificial fires.
english translation
hateSu teSu deveSu patiteSuH sahasrazaH ॥ praviveza gaNezAnaH kSaNAdAhavanIyakam ॥ 32 ॥
hk transliteration by Sanscriptप्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ३३ ॥
On seeing that Bhadra resembling the deadly fire had come the sacrifice was afraid of death and fled assuming the form of a deer.
english translation
praviSTamatha taM dRSTvA bhadraM kAlAgnisaMnibham ॥ dudrAva maraNAdbhIto yajJo mRgavapurdharaH ॥ 33 ॥
hk transliteration by Sanscriptस विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ३४ ॥
Bhadra pursued him drawing his great bow, terrible due to the twanging sound of the firm bow-siring, and discharging the arrows.
english translation
sa visphArya mahaccApaM dRDhajyAghoSaNabhISaNam ॥ bhadrastamabhidudrAva vikSipanneva sAyakAn ॥ 34 ॥
hk transliteration by Sanscriptआकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ३५ ॥
He sounded the bow by drawing the string to the ears like the thundering cloud. The bowstring, heaven, sky and earth reverberated.
english translation
AkarNapUrNamAkRSTaM dhanurambudasaMnibham ॥ nAdayAmAsa ca jyAM dyAM khaM ca bhUmiM ca sarvazaH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:23.5%
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ३१ ॥
The excellent gods fell on the ground with their arms, thighs and chests pierced, with the heads cut off with the trident.
english translation
zUlavegaprarugNAzca bhinnabAhUruvakSasaH ॥ vinikRttottamAMgAzca petururvyAM surottamAH ॥ 31 ॥
hk transliteration by Sanscriptहतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ३२ ॥
When thousands of gods were killed and their bodies lay sprawled on the ground, the chief of Ganas entered the place of sacrificial fires.
english translation
hateSu teSu deveSu patiteSuH sahasrazaH ॥ praviveza gaNezAnaH kSaNAdAhavanIyakam ॥ 32 ॥
hk transliteration by Sanscriptप्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ३३ ॥
On seeing that Bhadra resembling the deadly fire had come the sacrifice was afraid of death and fled assuming the form of a deer.
english translation
praviSTamatha taM dRSTvA bhadraM kAlAgnisaMnibham ॥ dudrAva maraNAdbhIto yajJo mRgavapurdharaH ॥ 33 ॥
hk transliteration by Sanscriptस विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ३४ ॥
Bhadra pursued him drawing his great bow, terrible due to the twanging sound of the firm bow-siring, and discharging the arrows.
english translation
sa visphArya mahaccApaM dRDhajyAghoSaNabhISaNam ॥ bhadrastamabhidudrAva vikSipanneva sAyakAn ॥ 34 ॥
hk transliteration by Sanscriptआकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ३५ ॥
He sounded the bow by drawing the string to the ears like the thundering cloud. The bowstring, heaven, sky and earth reverberated.
english translation
AkarNapUrNamAkRSTaM dhanurambudasaMnibham ॥ nAdayAmAsa ca jyAM dyAM khaM ca bhUmiM ca sarvazaH ॥ 35 ॥
hk transliteration by Sanscript