Shiva Purana
Progress:22.0%
वीरभद्र उवाच ॥ वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ १६ ॥
Vīrabhadra said:— We are the followers of lord Śiva of great splendour. We have come for our share. May that be given to us.
english translation
vIrabhadra uvAca ॥ vayaM hyanucarAH sarve zarvasyAmitatejasaH ॥ bhAgAbhilipsayA prAptA bhAgo nassaMpradIyatAm ॥ 16 ॥
hk transliteration by Sanscriptअथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ १७ ॥
If the share has not been allotted to us in the sacrifice let the reason be mentioned or let the gods fight with me.
english translation
atha cedadhvare 'smAkaM na bhAgaH parikalpitaH ॥ kathyatAM kAraNaM tatra yudhyatAM vA mayAmaraiH ॥ 17 ॥
hk transliteration by Sanscriptइत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ १८ ॥
When they were told thus by the chief of Gaṇas the gods headed by Dakṣa said—“The mantras are our authorities. We are not the lords.”
english translation
ityuktAste gaNeMdreNa devA dakSapurogamAH ॥ UcurmantrAH pramANaM no na vayaM prabhavastviti ॥ 18 ॥
hk transliteration by Sanscriptमन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ १९ ॥
The Mantras said—“O gods, your minds are oppressed by Tamas. Hence you do not deserve the first share. Worship lord Śiva.”
english translation
mantrA UcussurA yUyaM mohopahatacetasaH ॥ yena prathamabhAgArhaM na yajadhvaM mahezvaram ॥ 19 ॥
hk transliteration by Sanscriptमंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ २० ॥
Though advised by the Mantras the gods with deluded minds did not offer the share to Bhadra. They desired to drop him out.
english translation
maMtroktA api te devAH sarve saMmUDhacetasaH ॥ bhadrAya na dadurbhAgaM tatprahANamabhIpsavaH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:22.0%
वीरभद्र उवाच ॥ वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ १६ ॥
Vīrabhadra said:— We are the followers of lord Śiva of great splendour. We have come for our share. May that be given to us.
english translation
vIrabhadra uvAca ॥ vayaM hyanucarAH sarve zarvasyAmitatejasaH ॥ bhAgAbhilipsayA prAptA bhAgo nassaMpradIyatAm ॥ 16 ॥
hk transliteration by Sanscriptअथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ १७ ॥
If the share has not been allotted to us in the sacrifice let the reason be mentioned or let the gods fight with me.
english translation
atha cedadhvare 'smAkaM na bhAgaH parikalpitaH ॥ kathyatAM kAraNaM tatra yudhyatAM vA mayAmaraiH ॥ 17 ॥
hk transliteration by Sanscriptइत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ १८ ॥
When they were told thus by the chief of Gaṇas the gods headed by Dakṣa said—“The mantras are our authorities. We are not the lords.”
english translation
ityuktAste gaNeMdreNa devA dakSapurogamAH ॥ UcurmantrAH pramANaM no na vayaM prabhavastviti ॥ 18 ॥
hk transliteration by Sanscriptमन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ १९ ॥
The Mantras said—“O gods, your minds are oppressed by Tamas. Hence you do not deserve the first share. Worship lord Śiva.”
english translation
mantrA UcussurA yUyaM mohopahatacetasaH ॥ yena prathamabhAgArhaM na yajadhvaM mahezvaram ॥ 19 ॥
hk transliteration by Sanscriptमंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ २० ॥
Though advised by the Mantras the gods with deluded minds did not offer the share to Bhadra. They desired to drop him out.
english translation
maMtroktA api te devAH sarve saMmUDhacetasaH ॥ bhadrAya na dadurbhAgaM tatprahANamabhIpsavaH ॥ 20 ॥
hk transliteration by Sanscript