Shiva Purana

Progress:20.0%

भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ६१ ॥

Bhṛgu and others were born in the Vaivasvata Manvantara in the sacrifice of Brahmā bearing the bodies of Varuṇa.

english translation

bhRgvAdayo 'pi jAtA vai manorvaivasvatasya tu ॥ aMtare brahmaNo yajJe vAruNIM bibhratastanum ॥ 61 ॥

hk transliteration by Sanscript

तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ ६२ ॥

Then in the Vaivasvata Manvantara in the virtuous sacrifice of the wicked Dakṣa the lord created obstacles.

english translation

tadA dakSasya dharmArthaM yajJe tasya durAtmanaH ॥ mahezaH kRtavAnvighnaM manA vavasvate sati ॥ 62 ॥

hk transliteration by Sanscript