Shiva Purana

Progress:1.1%

आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ४४ ॥

The Āgneyā, Brahma-vaivarta, Laṅga and Vārāha are also mentioned. Skanda Vamana Kaurma Matsya and Garuda.

english translation

AgneyaM brahmavaivartaM laiMgaM vArAhameva ca ॥ skAndaM ca vAmanaM caiva kaurmyaM mAtsyaM ca gAruDam ॥ 44 ॥

hk transliteration by Sanscript