Shiva Purana

Progress:1.0%

सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ४१ ॥

Purāṇas have five characteristics—creation, subsidiary creation, genealogy, manvantaras and the chronological account of kings, these are described in every Purāṇa.

english translation

sargazca pratisargazca vaMzo manvaMtarANi ca ॥ vaMzAnucaritaM caiva purANaM paJcalakSaNam ॥ 41 ॥

hk transliteration by Sanscript

दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ४२ ॥

The sages reckon ten Purāṇas and eight big Purāṇas.

english translation

dazadhA cASTadhA caitatpurANamupadizyate ॥ bRhatsUkSmaprabhedena munibhistattvavittamaiH ॥ 42 ॥

hk transliteration by Sanscript

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ४३ ॥

Brāhma, Pādma, Vaiṣṇava, Śaiva, Bhāgavata, Bhaviṣya. Nāradīya and Mārkaṇḍeya are the eight big Purāṇas.

english translation

brAhmaM pAdmaM vaiSNavaM ca zaivaM bhAgavataM tathA ॥ bhaviSyaM nAradIyaM ca mArkaMDeyamataH param ॥ 43 ॥

hk transliteration by Sanscript

आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ४४ ॥

The Āgneyā, Brahma-vaivarta, Laṅga and Vārāha are also mentioned. Skanda Vamana Kaurma Matsya and Garuda.

english translation

AgneyaM brahmavaivartaM laiMgaM vArAhameva ca ॥ skAndaM ca vAmanaM caiva kaurmyaM mAtsyaM ca gAruDam ॥ 44 ॥

hk transliteration by Sanscript

ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ४५ ॥

This is the sacred order of the Purāṇas, namely Brahmāṇḍa and Brahmāṇḍa. There is the fourth Shiva which is the Sharva which accomplishes all purposes.

english translation

brahmAMDaM ceti puNyo 'yaM purANAnAmanukramaH ॥ tatra zaivaM turIyaM yacchArvaM sarvArthasAdhakam ॥ 45 ॥

hk transliteration by Sanscript