Shiva Purana
Progress:0.8%
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्॥ ३१ ॥
Purāṇa, the first among the Śāstras, was learnt by Brahmā who had acquired the lore and began the creation of the subjects.
english translation
labdhavidyena vidhinA prajAsRSTiM vitanvatA ॥ prathamaM sarvazAstrANAM purANaM brahmaNA smRtam॥ 31 ॥
hk transliteration by Sanscriptअनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ३२ ॥
The Vedas came out of his mouths. The Śāstras too had their origin from him.
english translation
anaMtaraM tu vaktrebhyo vedAstasya vinirgatAH ॥ pravRttissarvazAstrANAM tanmukhAdabhavattataH ॥ 32 ॥
hk transliteration by Sanscriptयदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ३३ ॥
When people on earth could not understand the details of this universe, Then, by the command of the Lord of the universe, for the purpose of summarizing knowledge.
english translation
yadAsya vistaraM zaktA nAdhigaMtuM prajA bhuvi ॥ tadA vidyAsamAsArthaM vizvezvaraniyogataH ॥ 33 ॥
hk transliteration by Sanscriptद्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ३४ ॥
At the end of Dvāpara-yuga Lord Viṣṇu, the Supreme Soul of the universe, appeared as Lord Viṣṇu. He descends to this earth and moves about in the name of Vyasa.
english translation
dvAparAMteSu vizvAtmA viSNurvizvaMbharaH prabhuH ॥ vyAsanAmnA caratyasminnavatIrya mahItale ॥ 34 ॥
hk transliteration by Sanscriptएवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ३५ ॥
O Brahmins, in every Dvāpara Yuga the Vedas are classified by him. The Purāṇas and other texts are written by him.
english translation
evaM vyastAzca vedAzca dvAparedvApare dvijAH ॥ nirmitAni purANAni anyAni ca tataH param ॥ 35 ॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:0.8%
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्॥ ३१ ॥
Purāṇa, the first among the Śāstras, was learnt by Brahmā who had acquired the lore and began the creation of the subjects.
english translation
labdhavidyena vidhinA prajAsRSTiM vitanvatA ॥ prathamaM sarvazAstrANAM purANaM brahmaNA smRtam॥ 31 ॥
hk transliteration by Sanscriptअनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ३२ ॥
The Vedas came out of his mouths. The Śāstras too had their origin from him.
english translation
anaMtaraM tu vaktrebhyo vedAstasya vinirgatAH ॥ pravRttissarvazAstrANAM tanmukhAdabhavattataH ॥ 32 ॥
hk transliteration by Sanscriptयदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ३३ ॥
When people on earth could not understand the details of this universe, Then, by the command of the Lord of the universe, for the purpose of summarizing knowledge.
english translation
yadAsya vistaraM zaktA nAdhigaMtuM prajA bhuvi ॥ tadA vidyAsamAsArthaM vizvezvaraniyogataH ॥ 33 ॥
hk transliteration by Sanscriptद्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ३४ ॥
At the end of Dvāpara-yuga Lord Viṣṇu, the Supreme Soul of the universe, appeared as Lord Viṣṇu. He descends to this earth and moves about in the name of Vyasa.
english translation
dvAparAMteSu vizvAtmA viSNurvizvaMbharaH prabhuH ॥ vyAsanAmnA caratyasminnavatIrya mahItale ॥ 34 ॥
hk transliteration by Sanscriptएवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ३५ ॥
O Brahmins, in every Dvāpara Yuga the Vedas are classified by him. The Purāṇas and other texts are written by him.
english translation
evaM vyastAzca vedAzca dvAparedvApare dvijAH ॥ nirmitAni purANAni anyAni ca tataH param ॥ 35 ॥
hk transliteration by Sanscript