वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।। स्वसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ।। ११ ।।
Their names which indicate their activities are Vāgduṣṭa (defiled in speech), Krodhana (angry), Hiṃsra (violent), Piśuna (backbiter), Kavi(poet), Svasṛṣa(self-creating) and Pitṛvartin (worshipping the pitṛs).
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।। क्रूरा बुद्धिस्समुत्पन्ना तां गां तै हिंसितुं तदा ।। १४ ।।
O descendant of Bharata, once in their coarse of wandering in the forest, they were oppressed by hunger. They had the cruel intention of injuring the cow then.