वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।। स्वसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ।। ११ ।।
Their names which indicate their activities are Vāgduṣṭa (defiled in speech), Krodhana (angry), Hiṃsra (violent), Piśuna (backbiter), Kavi(poet), Svasṛṣa(self-creating) and Pitṛvartin (worshipping the pitṛs).