एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा धैर्य्यान्नित्यं कुतोऽन्तं सकलमपि जगद्यत्सुखप्रापणाय।। स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ।। ३८ ।।
O daughter of the mountain, the earth possessing these four types of Yogins can bestow happiness on the entire universe. What a man creates in dream the Yogin is competent to create in heaven. This is only a part of what the four can do.