Shiva Purana

Progress:85.8%

हरिरुवाच ।। शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ।। सर्वथा ते हितकरं महामंत्रसुखप्रदम् ।। ६ ।।

sanskrit

english translation

hariruvAca || zRNu dakSa pravakSyAmi tattvataH zRNu me vacaH || sarvathA te hitakaraM mahAmaMtrasukhapradam || 6 ||

hk transliteration

अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ।। सकलाधीश्वरस्यैव शंकरस्य परात्मनः ।।७।।

sanskrit

english translation

avajJA hi kRtA dakSa tvayA tattvamajAnatA || sakalAdhIzvarasyaiva zaMkarasya parAtmanaH ||7||

hk transliteration

ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ।। विफलं केवलं नैव विपत्तिश्च पदेपदे ।। ८ ।।

sanskrit

english translation

IzvarAvajJayA sarvaM kAryaM bhavati sarvathA || viphalaM kevalaM naiva vipattizca padepade || 8 ||

hk transliteration

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ।। त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम् ।। ९ ।।

sanskrit

english translation

apUjyA yatra pUjyaMte pUjanIyo na pUjyate || trINi tatra bhaviSyaMti dAridryaM maraNaM bhayam || 9 ||

hk transliteration

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ।। अमानितान्महेशाच्च महद्भयमुपस्थितम् ।। 2.2.35.१० ।।

sanskrit

english translation

tasmAtsarvaprayatnena mAnanIyo vRSadhvajaH || amAnitAnmahezAcca mahadbhayamupasthitam || 2.2.35.10 ||

hk transliteration