Shiva Purana

Progress:24.7%

रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च ॥ स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ॥ ५२ ॥

Realising Rāma to be Viṣṇu she re-assumed her own original form. Remembering Śiva’s feet in her heart Satī spoke delightedly:

english translation

rAmaM vijJAya viSNuM taM svarUpaM saMvidhAya ca ॥ smRtvA zivapadaM citte satyuvAca prasannadhIH ॥ 52 ॥

hk transliteration by Sanscript