Shiva Purana
भवन्तोऽपि विदित्वैवम्प्रणवार्थम्महेश्वरम्॥ वेदगुह्यं च सर्वस्वन्तार कम्ब्रह्म मुक्तिदम् ॥ ४४ ॥
You too, knowing thus the purpose of the oṁkāra, the Supreme Lord. The secret of the Vedas is the all-pervading Kambrahma and the giver of liberation.
english translation
bhavanto'pi viditvaivampraNavArthammahezvaram॥ vedaguhyaM ca sarvasvantAra kambrahma muktidam ॥ 44 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
भवन्तोऽपि विदित्वैवम्प्रणवार्थम्महेश्वरम्॥ वेदगुह्यं च सर्वस्वन्तार कम्ब्रह्म मुक्तिदम् ॥ ४४ ॥
You too, knowing thus the purpose of the oṁkāra, the Supreme Lord. The secret of the Vedas is the all-pervading Kambrahma and the giver of liberation.
english translation
bhavanto'pi viditvaivampraNavArthammahezvaram॥ vedaguhyaM ca sarvasvantAra kambrahma muktidam ॥ 44 ॥
hk transliteration by Sanscript