Shiva Purana
निधाय चरणत्म्भोजन्देव देव्योस्स्वमूर्द्धनि ॥ पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम्॥ ४३ ॥
Placing the lotus feet of the goddess on his head Having obtained full grace he lived there happily.
english translation
nidhAya caraNatmbhojandeva devyossvamUrddhani ॥ pUrNAnugrahamAsAdya tatraiva nyavasatsukham॥ 43 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
निधाय चरणत्म्भोजन्देव देव्योस्स्वमूर्द्धनि ॥ पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम्॥ ४३ ॥
Placing the lotus feet of the goddess on his head Having obtained full grace he lived there happily.
english translation
nidhAya caraNatmbhojandeva devyossvamUrddhani ॥ pUrNAnugrahamAsAdya tatraiva nyavasatsukham॥ 43 ॥
hk transliteration by Sanscript