Shiva Purana
अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ॥ सायुज्यरूपामतुलाम्भजध्वम्मुक्तिमुत्तमाम्॥ ४५ ॥
They are comfortably seated here at the feet of Lord Śrī Viśveśvara. Embrace the incomparable form of fellowship and the supreme liberation.
english translation
atraiva sukhamAsInAH zrIvizvezvarapAdayoH ॥ sAyujyarUpAmatulAmbhajadhvammuktimuttamAm॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ॥ सायुज्यरूपामतुलाम्भजध्वम्मुक्तिमुत्तमाम्॥ ४५ ॥
They are comfortably seated here at the feet of Lord Śrī Viśveśvara. Embrace the incomparable form of fellowship and the supreme liberation.
english translation
atraiva sukhamAsInAH zrIvizvezvarapAdayoH ॥ sAyujyarUpAmatulAmbhajadhvammuktimuttamAm॥ 45 ॥
hk transliteration by Sanscript