Shiva Purana
प्रणवार्त्थपरिज्ञानरूपं तद्विस्तरादहम् ॥ वदामि षड्विधार्थैक्य परिज्ञानेन सुव्रत ॥ ९ ॥
I am the form of knowledge of the meaning of the oṁkāra in detail. I speak of the unity of the six kinds of meanings by the knowledge of the Suvrata.
english translation
praNavArtthaparijJAnarUpaM tadvistarAdaham ॥ vadAmi SaDvidhArthaikya parijJAnena suvrata ॥ 9 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रणवार्त्थपरिज्ञानरूपं तद्विस्तरादहम् ॥ वदामि षड्विधार्थैक्य परिज्ञानेन सुव्रत ॥ ९ ॥
I am the form of knowledge of the meaning of the oṁkāra in detail. I speak of the unity of the six kinds of meanings by the knowledge of the Suvrata.
english translation
praNavArtthaparijJAnarUpaM tadvistarAdaham ॥ vadAmi SaDvidhArthaikya parijJAnena suvrata ॥ 9 ॥
hk transliteration by Sanscript