Shiva Purana
सुब्रह्मण्य उवाच ॥ श्रूयताम्मुनिशार्दूल त्वया यत्पृष्टमादरात्॥ समष्टिव्यष्टिभावेन परिज्ञानम्महेशितुः ॥ ८ ॥
Subramanya said:- O tiger among ascetics please hear what you have respectfully asked Knowledge of the great Lord by the being of the whole and the individual.
english translation
subrahmaNya uvAca ॥ zrUyatAmmunizArdUla tvayA yatpRSTamAdarAt॥ samaSTivyaSTibhAvena parijJAnammahezituH ॥ 8 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सुब्रह्मण्य उवाच ॥ श्रूयताम्मुनिशार्दूल त्वया यत्पृष्टमादरात्॥ समष्टिव्यष्टिभावेन परिज्ञानम्महेशितुः ॥ ८ ॥
Subramanya said:- O tiger among ascetics please hear what you have respectfully asked Knowledge of the great Lord by the being of the whole and the individual.
english translation
subrahmaNya uvAca ॥ zrUyatAmmunizArdUla tvayA yatpRSTamAdarAt॥ samaSTivyaSTibhAvena parijJAnammahezituH ॥ 8 ॥
hk transliteration by Sanscript