Rig Veda

Progress:82.7%

अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः । अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ॥ अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः । अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥

sanskrit

Being eulogized, hasten to Vāyu, for (him to) drink; being purified, hasten to Mitra and Varuṇa; (hasten) to the leader, who is quick as thought, mounted on a car, to Indra, the showerer, the wielder of the thunderbolt.

english translation

a॒bhi vA॒yuM vI॒tya॑rSA gRNA॒no॒3॒॑'bhi mi॒trAvaru॑NA pU॒yamA॑naH | a॒bhI naraM॑ dhI॒java॑naM rathe॒SThAma॒bhIndraM॒ vRSa॑NaM॒ vajra॑bAhum || abhi vAyuM vItyarSA gRNAno'bhi mitrAvaruNA pUyamAnaH | abhI naraM dhIjavanaM ratheSThAmabhIndraM vRSaNaM vajrabAhum ||

hk transliteration by Sanscript