Rig Veda

Progress:81.9%

म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् । अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दु॑: ॥ महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥

sanskrit

The mighty Soma has achieved this mighty (work) that, being the germ of the waters, he has nourished the gods; purified he has given strength to Indra; Indu has genitive rated the light in the sun.

english translation

ma॒hattatsomo॑ mahi॒Sazca॑kArA॒pAM yadgarbho'vR॑NIta de॒vAn | ada॑dhA॒dindre॒ pava॑mAna॒ ojo'ja॑naya॒tsUrye॒ jyoti॒rindu॑: || mahattatsomo mahiSazcakArApAM yadgarbho'vRNIta devAn | adadhAdindre pavamAna ojo'janayatsUrye jyotirinduH ||

hk transliteration by Sanscript

मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥ मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥

sanskrit

Exhilarate Vāyu for (our) food and wealth, exhilarate Mitra and Varuṇa as soon as you are filtered; exhilarate the company of the Maruts, exhilarate the gods, exhilarate heaven and earth, divine Soma.

english translation

matsi॑ vA॒yumi॒STaye॒ rAdha॑se ca॒ matsi॑ mi॒trAvaru॑NA pU॒yamA॑naH | matsi॒ zardho॒ mAru॑taM॒ matsi॑ de॒vAnmatsi॒ dyAvA॑pRthi॒vI de॑va soma || matsi vAyumiSTaye rAdhase ca matsi mitrAvaruNA pUyamAnaH | matsi zardho mArutaM matsi devAnmatsi dyAvApRthivI deva soma ||

hk transliteration by Sanscript

ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च । अ॒भि॒श्री॒णन्पय॒: पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥ ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च । अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः ॥

sanskrit

Flow you who are straight going, the slayer of the crooked-goer, driving away disease and enemies; mixing your juice with thejuice of the kine (you go to the cups); (you are) Indra's (friend), we (are) your friends.

english translation

R॒juH pa॑vasva vRji॒nasya॑ ha॒ntApAmI॑vAM॒ bAdha॑mAno॒ mRdha॑zca | a॒bhi॒zrI॒Nanpaya॒: paya॑sA॒bhi gonA॒mindra॑sya॒ tvaM tava॑ va॒yaM sakhA॑yaH || RjuH pavasva vRjinasya hantApAmIvAM bAdhamAno mRdhazca | abhizrINanpayaH payasAbhi gonAmindrasya tvaM tava vayaM sakhAyaH ||

hk transliteration by Sanscript

मध्व॒: सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च । स्वद॒स्वेन्द्रा॑य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥ मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥

sanskrit

Pour forth a fountain of wealth distilling sweet juice, pour upon us male offspring and riches; flow sweet for Indra, O Indu, when purified; and pour riches upon us from the firmament.

english translation

madhva॒: sUdaM॑ pavasva॒ vasva॒ utsaM॑ vI॒raM ca॑ na॒ A pa॑vasvA॒ bhagaM॑ ca | svada॒svendrA॑ya॒ pava॑mAna indo ra॒yiM ca॑ na॒ A pa॑vasvA samu॒drAt || madhvaH sUdaM pavasva vasva utsaM vIraM ca na A pavasvA bhagaM ca | svadasvendrAya pavamAna indo rayiM ca na A pavasvA samudrAt ||

hk transliteration by Sanscript

सोम॑: सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः । आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥ सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः । आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥

sanskrit

The Soma effused in a stream, going like a horse flows powerful like a river down a descent; purified he alights on the wooden abode; Indu mixes with the milk and curds, (mixes) with the water.

english translation

soma॑: su॒to dhAra॒yAtyo॒ na hitvA॒ sindhu॒rna ni॒mnama॒bhi vA॒jya॑kSAH | A yoniM॒ vanya॑masadatpunA॒naH samindu॒rgobhi॑rasara॒tsama॒dbhiH || somaH suto dhArayAtyo na hitvA sindhurna nimnamabhi vAjyakSAH | A yoniM vanyamasadatpunAnaH samindurgobhirasaratsamadbhiH ||

hk transliteration by Sanscript