Rig Veda

Progress:82.2%

मध्व॒: सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च । स्वद॒स्वेन्द्रा॑य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥ मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥

sanskrit

Pour forth a fountain of wealth distilling sweet juice, pour upon us male offspring and riches; flow sweet for Indra, O Indu, when purified; and pour riches upon us from the firmament.

english translation

madhva॒: sUdaM॑ pavasva॒ vasva॒ utsaM॑ vI॒raM ca॑ na॒ A pa॑vasvA॒ bhagaM॑ ca | svada॒svendrA॑ya॒ pava॑mAna indo ra॒yiM ca॑ na॒ A pa॑vasvA samu॒drAt || madhvaH sUdaM pavasva vasva utsaM vIraM ca na A pavasvA bhagaM ca | svadasvendrAya pavamAna indo rayiM ca na A pavasvA samudrAt ||

hk transliteration by Sanscript