Rig Veda

Progress:74.3%

परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः । आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा॑न॒: प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥ परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः । आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः ॥

sanskrit

The green-tinted Soma effused and sent forth (by the priests) is let loose, like a chariot upon the filter, for the acquisition (of riches); being filtered he acquires (Indra's) praise, he gratifies the gods with conciliatory (oblations).

english translation

pari॑ suvA॒no hari॑raM॒zuH pa॒vitre॒ ratho॒ na sa॑rji sa॒naye॑ hiyA॒naH | Apa॒cchloka॑mindri॒yaM pU॒yamA॑na॒: prati॑ de॒vA~ a॑juSata॒ prayo॑bhiH || pari suvAno hariraMzuH pavitre ratho na sarji sanaye hiyAnaH | ApacchlokamindriyaM pUyamAnaH prati devA~ ajuSata prayobhiH ||

hk transliteration

अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ । सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्रा॑: ॥ अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ । सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥

sanskrit

The sage, the observer of men, retaining the water proceeds to his plural ce on the filter; like a ministrant priest sitting at the sacrifice (the Soma flows) into the cups; the seven wise ṛṣis approach him with praise.

english translation

acchA॑ nR॒cakSA॑ asaratpa॒vitre॒ nAma॒ dadhA॑naH ka॒vira॑sya॒ yonau॑ | sIda॒nhote॑va॒ sada॑ne ca॒mUSUpe॑magma॒nnRSa॑yaH sa॒pta viprA॑: || acchA nRcakSA asaratpavitre nAma dadhAnaH kavirasya yonau | sIdanhoteva sadane camUSUpemagmannRSayaH sapta viprAH ||

hk transliteration

प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑व॒: सोम॑: पुना॒नः सद॑ एति॒ नित्य॑म् । भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रन्तानु॒ जना॑न्यतते॒ पञ्च॒ धीर॑: ॥ प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् । भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः ॥

sanskrit

Soma, the intelligent, the knower of the right path, accompanied by all the gods, undergoing purification goes to his constant abode; he is one who delights in all sacred praises; the sage endeavours to approach the five classes of beings

english translation

pra su॑me॒dhA gA॑tu॒vidvi॒zvade॑va॒: soma॑: punA॒naH sada॑ eti॒ nitya॑m | bhuva॒dvizve॑Su॒ kAvye॑Su॒ rantAnu॒ janA॑nyatate॒ paJca॒ dhIra॑: || pra sumedhA gAtuvidvizvadevaH somaH punAnaH sada eti nityam | bhuvadvizveSu kAvyeSu rantAnu janAnyatate paJca dhIraH ||

hk transliteration

तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शास॑: । दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जन्ति॑ त्वा न॒द्य॑: स॒प्त य॒ह्वीः ॥ तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः । दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥

sanskrit

O Soma Pavamāna, you are the thrice eleven universal gods abiding in the secret (heaven); the ten (fingers) cleanse you with the waters upon the elevated fleece, the seven great rivers (cleanse you).

english translation

tava॒ tye so॑ma pavamAna ni॒Nye vizve॑ de॒vAstraya॑ ekAda॒zAsa॑: | daza॑ sva॒dhAbhi॒radhi॒ sAno॒ avye॑ mR॒janti॑ tvA na॒dya॑: sa॒pta ya॒hvIH || tava tye soma pavamAna niNye vizve devAstraya ekAdazAsaH | daza svadhAbhiradhi sAno avye mRjanti tvA nadyaH sapta yahvIH ||

hk transliteration

तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रव॑: सं॒नस॑न्त । ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक॑म् ॥ तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥

sanskrit

May thatplace of the truthful Pavamāna be quickly ours, when all the worshippers assemble (to praise him) the light (of the Soma) which gave manifestation to the day protected Manu-- Soma made it triumphant over the Dasyu.

english translation

tannu sa॒tyaM pava॑mAnasyAstu॒ yatra॒ vizve॑ kA॒rava॑: saM॒nasa॑nta | jyoti॒ryadahne॒ akR॑Nodu lo॒kaM prAva॒nmanuM॒ dasya॑ve kara॒bhIka॑m || tannu satyaM pavamAnasyAstu yatra vizve kAravaH saMnasanta | jyotiryadahne akRNodu lokaM prAvanmanuM dasyave karabhIkam ||

hk transliteration