Rig Veda

Progress:74.6%

तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रव॑: सं॒नस॑न्त । ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक॑म् ॥ तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥

sanskrit

May thatplace of the truthful Pavamāna be quickly ours, when all the worshippers assemble (to praise him) the light (of the Soma) which gave manifestation to the day protected Manu-- Soma made it triumphant over the Dasyu.

english translation

tannu sa॒tyaM pava॑mAnasyAstu॒ yatra॒ vizve॑ kA॒rava॑: saM॒nasa॑nta | jyoti॒ryadahne॒ akR॑Nodu lo॒kaM prAva॒nmanuM॒ dasya॑ve kara॒bhIka॑m || tannu satyaM pavamAnasyAstu yatra vizve kAravaH saMnasanta | jyotiryadahne akRNodu lokaM prAvanmanuM dasyave karabhIkam ||

hk transliteration