Rig Veda

Progress:73.2%

प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् । इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥ प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् । इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥

sanskrit

Urged (by the priests) the genitive rator of heaven and earth advances like a chariot, wishing to distribute food; going to Indra, sharpening his weapons, holding all treasures in his hands.

english translation

pra hi॑nvA॒no ja॑ni॒tA roda॑syo॒ ratho॒ na vAjaM॑ sani॒Syanna॑yAsIt | indraM॒ gaccha॒nnAyu॑dhA saM॒zizA॑no॒ vizvA॒ vasu॒ hasta॑yorA॒dadhA॑naH || pra hinvAno janitA rodasyo ratho na vAjaM saniSyannayAsIt | indraM gacchannAyudhA saMzizAno vizvA vasu hastayorAdadhAnaH ||

hk transliteration

अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा॑ङ्गू॒षाणा॑मवावशन्त॒ वाणी॑: । वना॒ वसा॑नो॒ वरु॑णो॒ न सिन्धू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥ अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः । वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥

sanskrit

The voices of the worshippers resound about him the triple-backed, the showerer (of benefits), the giver of food; arrayed in water as Varuṇa (is arrayed) in the rivers, the giver of precious wealth he bestows desirable riches.

english translation

a॒bhi tri॑pR॒SThaM vRSa॑NaM vayo॒dhAmA॑GgU॒SANA॑mavAvazanta॒ vANI॑: | vanA॒ vasA॑no॒ varu॑No॒ na sindhU॒nvi ra॑tna॒dhA da॑yate॒ vAryA॑Ni || abhi tripRSThaM vRSaNaM vayodhAmAGgUSANAmavAvazanta vANIH | vanA vasAno varuNo na sindhUnvi ratnadhA dayate vAryANi ||

hk transliteration

शूर॑ग्राम॒: सर्व॑वीर॒: सहा॑वा॒ञ्जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि । ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥ शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि । तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥

sanskrit

Flow you who have a host of warriors, who have all the heroes, full of strength, victorious, the giver of riches, sharp-weaponed, rapid bowman, irresistible in battle, overthrowing the enemy (arrayed) in (hostile) armies.

english translation

zUra॑grAma॒: sarva॑vIra॒: sahA॑vA॒JjetA॑ pavasva॒ sani॑tA॒ dhanA॑ni | ti॒gmAyu॑dhaH kSi॒pradha॑nvA sa॒matsvaSA॑LhaH sA॒hvAnpRta॑nAsu॒ zatrU॑n || zUragrAmaH sarvavIraH sahAvAJjetA pavasva sanitA dhanAni | tigmAyudhaH kSipradhanvA samatsvaSALhaH sAhvAnpRtanAsu zatrUn ||

hk transliteration

उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी । अ॒पः सिषा॑सन्नु॒षस॒: स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥ उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरंधी । अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥

sanskrit

Flow you whose paths are broad, giving security (to the worshipper), uniting heaven and earth, wishing to enjoy the waters of dawn, the sun and (his) rays you cry aloud, ( to bestow upon) us ample food.

english translation

u॒ruga॑vyUti॒rabha॑yAni kR॒Nvantsa॑mIcI॒ne A pa॑vasvA॒ puraM॑dhI | a॒paH siSA॑sannu॒Sasa॒: sva1॒॑rgAH saM ci॑krado ma॒ho a॒smabhyaM॒ vAjA॑n || urugavyUtirabhayAni kRNvantsamIcIne A pavasvA puraMdhI | apaH siSAsannuSasaH svargAH saM cikrado maho asmabhyaM vAjAn ||

hk transliteration

मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु॑म् । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा॑य ॥ मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय ॥

sanskrit

Soma, exhilarate Varuṇa, exhilarate Mitra; O Soma Pavamāna, exhilarate Indra and Viṣṇu, exhilarate the company of the Maruts, exhilarate the gods, exhilarate the mighty Indra, O Indu, for his exhilaration.

english translation

matsi॑ soma॒ varu॑NaM॒ matsi॑ mi॒traM matsIndra॑mindo pavamAna॒ viSNu॑m | matsi॒ zardho॒ mAru॑taM॒ matsi॑ de॒vAnmatsi॑ ma॒hAmindra॑mindo॒ madA॑ya || matsi soma varuNaM matsi mitraM matsIndramindo pavamAna viSNum | matsi zardho mArutaM matsi devAnmatsi mahAmindramindo madAya ||

hk transliteration