Rig Veda

Progress:73.0%

वि॒ष्ट॒म्भो दि॒वो ध॒रुण॑: पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य । अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इन्द्रि॒याय॑ ॥ विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥

sanskrit

The prop of heaven, the support of earth-- all beings (are) in his hands; may (Soma) the fountain (of desires) be possessed of horses for you (his) adorer; the filament of the sweet-flavoured (Soma) is purified for (the sake of winning) strength.

english translation

vi॒STa॒mbho di॒vo dha॒ruNa॑: pRthi॒vyA vizvA॑ u॒ta kSi॒tayo॒ haste॑ asya | asa॑tta॒ utso॑ gRNa॒te ni॒yutvA॒nmadhvo॑ aM॒zuH pa॑vata indri॒yAya॑ || viSTambho divo dharuNaH pRthivyA vizvA uta kSitayo haste asya | asatta utso gRNate niyutvAnmadhvo aMzuH pavata indriyAya ||

hk transliteration

व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिन्द्रा॑य सोम वृत्र॒हा प॑वस्व । श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व । शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥

sanskrit

Conquering (and) unconquered approach the banquet of the gods; Soma, who are the slayer of Vṛtra, flow for Indra; grant us abundant and splendid riches, may we be masters of excellent male offspring.

english translation

va॒nvannavA॑to a॒bhi de॒vavI॑ti॒mindrA॑ya soma vRtra॒hA pa॑vasva | za॒gdhi ma॒haH pu॑ruzca॒ndrasya॑ rA॒yaH su॒vIrya॑sya॒ pata॑yaH syAma || vanvannavAto abhi devavItimindrAya soma vRtrahA pavasva | zagdhi mahaH puruzcandrasya rAyaH suvIryasya patayaH syAma ||

hk transliteration