Rig Veda

Progress:66.6%

ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य । भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचि॑: ॥ ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य । भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥

sanskrit

The elevated gandharva abides above the sun contemplating all its forms; the sun shines with white light, radiant he illumines the creative heaven and earth.

english translation

U॒rdhvo ga॑ndha॒rvo adhi॒ nAke॑ asthA॒dvizvA॑ rU॒pA pra॑ti॒cakSA॑No asya | bhA॒nuH zu॒kreNa॑ zo॒ciSA॒ vya॑dyau॒tprArU॑ruca॒droda॑sI mA॒tarA॒ zuci॑: || Urdhvo gandharvo adhi nAke asthAdvizvA rUpA praticakSANo asya | bhAnuH zukreNa zociSA vyadyautprArUrucadrodasI mAtarA zuciH ||

hk transliteration