Rig Veda

Progress:63.4%

सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ । बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥ सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि । बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥

sanskrit

The stream of the Soma, the contemplator of man, flows forth; it invites by the sacrifice the gods (who dwell) above the sky; it shines forth at the voice of the sacrificer; the libations cover (the earth) like rivers.

english translation

soma॑sya॒ dhArA॑ pavate nR॒cakSa॑sa R॒tena॑ de॒vAnha॑vate di॒vaspari॑ | bRha॒spate॑ ra॒vathe॑nA॒ vi di॑dyute samu॒drAso॒ na sava॑nAni vivyacuH || somasya dhArA pavate nRcakSasa Rtena devAnhavate divaspari | bRhaspate ravathenA vi didyute samudrAso na savanAni vivyacuH ||

hk transliteration