Rig Veda

Progress:6.3%

ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् । वर्ध॑न्तो अस्य वी॒र्य॑म् ॥ एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥

These Soma juices distil the dear desire of Indra, increasing his vigour.

english translation

e॒te somA॑ a॒bhi pri॒yamindra॑sya॒ kAma॑makSaran । vardha॑nto asya vI॒rya॑m ॥ ete somA abhi priyamindrasya kAmamakSaran । vardhanto asya vIryam ॥

hk transliteration by Sanscript

पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ॑न्तो वा॒युम॒श्विना॑ । ते नो॑ धान्तु सु॒वीर्य॑म् ॥ पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धान्तु सुवीर्यम् ॥

Pure-flowing, filling the ladles, and proceeding to Vāyu and the Aśvins, may they sustain our energy.

english translation

pu॒nA॒nAsa॑zcamU॒Sado॒ gaccha॑nto vA॒yuma॒zvinA॑ । te no॑ dhAntu su॒vIrya॑m ॥ punAnAsazcamUSado gacchanto vAyumazvinA । te no dhAntu suvIryam ॥

hk transliteration by Sanscript

इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । ऋतस्य योनिमासदम् ॥

Soma, pure-flowing, desired for the gratification of Indra, do you impel him to sit in the place of sacrifice.

english translation

indra॑sya soma॒ rAdha॑se punA॒no hArdi॑ codaya । R॒tasya॒ yoni॑mA॒sada॑m ॥ indrasya soma rAdhase punAno hArdi codaya । Rtasya yonimAsadam ॥

hk transliteration by Sanscript

मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वन्ति॑ स॒प्त धी॒तय॑: । अनु॒ विप्रा॑ अमादिषुः ॥ मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । अनु विप्रा अमादिषुः ॥

The ten fingers strain you, the seven priests caress you, the worshippers gladden you.

english translation

mR॒janti॑ tvA॒ daza॒ kSipo॑ hi॒nvanti॑ sa॒pta dhI॒taya॑: । anu॒ viprA॑ amAdiSuH ॥ mRjanti tvA daza kSipo hinvanti sapta dhItayaH । anu viprA amAdiSuH ॥

hk transliteration by Sanscript

दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्य॑: । सं गोभि॑र्वासयामसि ॥ देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः । सं गोभिर्वासयामसि ॥

As you stream on the water and the woollen sieve, we wrap you up with milk for the exhilaration of the gods.

english translation

de॒vebhya॑stvA॒ madA॑ya॒ kaM sR॑jA॒namati॑ me॒Sya॑: । saM gobhi॑rvAsayAmasi ॥ devebhyastvA madAya kaM sRjAnamati meSyaH । saM gobhirvAsayAmasi ॥

hk transliteration by Sanscript