Rig Veda

Progress:6.0%

अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति । रे॒भो व॑नुष्यते म॒ती ॥ अव्यो वारे परि प्रियो हरिर्वनेषु सीदति । रेभो वनुष्यते मती ॥

sanskrit

The green-tinted (Soma), dear to the gods, commingled with the water, sits down upon the woollen sieve, uttering a sound it is greeted by praise.

english translation

avyo॒ vAre॒ pari॑ pri॒yo hari॒rvane॑Su sIdati | re॒bho va॑nuSyate ma॒tI || avyo vAre pari priyo harirvaneSu sIdati | rebho vanuSyate matI ||

hk transliteration

स वा॒युमिन्द्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति । रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥ स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मभिः ॥

sanskrit

He who is assiduous in the functions of (providing and preparing) the Soma, goes with exhilaration to Vāyu, Indra and the Aśvins.

english translation

sa vA॒yumindra॑ma॒zvinA॑ sA॒kaM made॑na gacchati | raNA॒ yo a॑sya॒ dharma॑bhiH || sa vAyumindramazvinA sAkaM madena gacchati | raNA yo asya dharmabhiH ||

hk transliteration

आ मि॒त्रावरु॑णा॒ भगं॒ मध्व॑: पवन्त ऊ॒र्मय॑: । वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥ आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः ॥

sanskrit

The streams of the sweet Soma flow to Mitra and Varuṇa and to Bhaga; the worshippers knowing its (virtues are rewarded) with happiness.

english translation

A mi॒trAvaru॑NA॒ bhagaM॒ madhva॑: pavanta U॒rmaya॑: | vi॒dA॒nA a॑sya॒ zakma॑bhiH || A mitrAvaruNA bhagaM madhvaH pavanta UrmayaH | vidAnA asya zakmabhiH ||

hk transliteration

अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ । श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥ अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये । श्रवो वसूनि सं जितम् ॥

sanskrit

Heaven and earth, for the acquisition of this exhilarating Soma food, win for us wealth, food and treasures.

english translation

a॒smabhyaM॑ rodasI ra॒yiM madhvo॒ vAja॑sya sA॒taye॑ | zravo॒ vasU॑ni॒ saM ji॑tam || asmabhyaM rodasI rayiM madhvo vAjasya sAtaye | zravo vasUni saM jitam ||

hk transliteration