Rig Veda

Progress:6.4%

पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ॑न्तो वा॒युम॒श्विना॑ । ते नो॑ धान्तु सु॒वीर्य॑म् ॥ पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धान्तु सुवीर्यम् ॥

Pure-flowing, filling the ladles, and proceeding to Vāyu and the Aśvins, may they sustain our energy.

english translation

pu॒nA॒nAsa॑zcamU॒Sado॒ gaccha॑nto vA॒yuma॒zvinA॑ । te no॑ dhAntu su॒vIrya॑m ॥ punAnAsazcamUSado gacchanto vAyumazvinA । te no dhAntu suvIryam ॥

hk transliteration by Sanscript