Rig Veda

Progress:36.0%

अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा । अ॒वाह॑न्नव॒तीर्नव॑ ॥ अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव ॥

sanskrit

Flow, Indu, for (Indra's) food with that (juice) of yours which in battles overthrow ninety and nine (cities of the foe).

english translation

a॒yA vI॒tI pari॑ srava॒ yasta॑ indo॒ made॒SvA | a॒vAha॑nnava॒tIrnava॑ || ayA vItI pari srava yasta indo madeSvA | avAhannavatIrnava ||

hk transliteration

पुर॑: स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् । अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥ पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम् ॥

sanskrit

(Which overturned) the cities in a moment, and for the sake of the devout Divodāsa (subdued) Śambara, and then that Turvaśa and Yadu.

english translation

pura॑: sa॒dya i॒tthAdhi॑ye॒ divo॑dAsAya॒ zamba॑ram | adha॒ tyaM tu॒rvazaM॒ yadu॑m || puraH sadya itthAdhiye divodAsAya zambaram | adha tyaM turvazaM yadum ||

hk transliteration

परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् । क्षरा॑ सह॒स्रिणी॒रिष॑: ॥ परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । क्षरा सहस्रिणीरिषः ॥

sanskrit

Indu, conqueror of horses, shower forth horses with cattle and gold and unbounded food.

english translation

pari॑ No॒ azva॑mazva॒vidgoma॑dindo॒ hira॑Nyavat | kSarA॑ saha॒sriNI॒riSa॑: || pari No azvamazvavidgomadindo hiraNyavat | kSarA sahasriNIriSaH ||

hk transliteration

पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः । स॒खि॒त्वमा वृ॑णीमहे ॥ पवमानस्य ते वयं पवित्रमभ्युन्दतः । सखित्वमा वृणीमहे ॥

sanskrit

We solicit your friendship as you drop flowing over the filter.

english translation

pava॑mAnasya te va॒yaM pa॒vitra॑mabhyunda॒taH | sa॒khi॒tvamA vR॑NImahe || pavamAnasya te vayaM pavitramabhyundataH | sakhitvamA vRNImahe ||

hk transliteration

ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या । तेभि॑र्नः सोम मृळय ॥ ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । तेभिर्नः सोम मृळय ॥

sanskrit

Delight us, Soma, with those your undulations what flow over the filter in a stream.

english translation

ye te॑ pa॒vitra॑mU॒rmayo॑'bhi॒kSara॑nti॒ dhAra॑yA | tebhi॑rnaH soma mRLaya || ye te pavitramUrmayo'bhikSaranti dhArayA | tebhirnaH soma mRLaya ||

hk transliteration