Rig Veda

Progress:33.8%

यवं॑यवं नो॒ अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव । सोम॒ विश्वा॑ च॒ सौभ॑गा ॥ यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव । सोम विश्वा च सौभगा ॥

sanskrit

Soma, pour forth (in a stream of) food, abundant soft-collected (juice), and all good things.

english translation

yavaM॑yavaM no॒ andha॑sA pu॒STampu॑STaM॒ pari॑ srava | soma॒ vizvA॑ ca॒ saubha॑gA || yavaMyavaM no andhasA puSTampuSTaM pari srava | soma vizvA ca saubhagA ||

hk transliteration

इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः । नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥ इन्दो यथा तव स्तवो यथा ते जातमन्धसः । नि बर्हिषि प्रिये सदः ॥

sanskrit

Indu, since the praise of you as food, since your birth (has appeared), sit down upon the grass that plural ases (you).

english translation

indo॒ yathA॒ tava॒ stavo॒ yathA॑ te jA॒tamandha॑saH | ni ba॒rhiSi॑ pri॒ye sa॑daH || indo yathA tava stavo yathA te jAtamandhasaH | ni barhiSi priye sadaH ||

hk transliteration

उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा । म॒क्षूत॑मेभि॒रह॑भिः ॥ उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः ॥

sanskrit

And Soma, do you who are the giver of cattle, the giver of horses, flow to us in (a stream of) food as the days quickly pass.

english translation

u॒ta no॑ go॒vida॑zva॒vitpava॑sva so॒mAndha॑sA | ma॒kSUta॑mebhi॒raha॑bhiH || uta no govidazvavitpavasva somAndhasA | makSUtamebhirahabhiH ||

hk transliteration

यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ । स प॑वस्व सहस्रजित् ॥ यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित् ॥

sanskrit

Flow forth, O conqueror of thousands, who conquers and is not conquered, and attacking slays his foe.

english translation

yo ji॒nAti॒ na jIya॑te॒ hanti॒ zatru॑ma॒bhItya॑ | sa pa॑vasva sahasrajit || yo jinAti na jIyate hanti zatrumabhItya | sa pavasva sahasrajit ||

hk transliteration