Rig Veda

Progress:33.9%

इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः । नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥ इन्दो यथा तव स्तवो यथा ते जातमन्धसः । नि बर्हिषि प्रिये सदः ॥

sanskrit

Indu, since the praise of you as food, since your birth (has appeared), sit down upon the grass that plural ases (you).

english translation

indo॒ yathA॒ tava॒ stavo॒ yathA॑ te jA॒tamandha॑saH | ni ba॒rhiSi॑ pri॒ye sa॑daH || indo yathA tava stavo yathA te jAtamandhasaH | ni barhiSi priye sadaH ||

hk transliteration