Rig Veda

Progress:99.3%

यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ॑ल्लो॒के स्व॑र्हि॒तम् । तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ यत्र ज्योतिरजस्रं यस्मिँल्लोके स्वर्हितम् । तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥

sanskrit

Where light is perpetual, in the world in which the sun is plural ced, in that immortal imperishable world plural ce me, Pavamāna; flow, Indu, for Indra.

english translation

yatra॒ jyoti॒raja॑sraM॒ yasmi~॑llo॒ke sva॑rhi॒tam | tasmi॒nmAM dhe॑hi pavamAnA॒mRte॑ lo॒ke akSi॑ta॒ indrA॑yendo॒ pari॑ srava || yatra jyotirajasraM yasmi~lloke svarhitam | tasminmAM dhehi pavamAnAmRte loke akSita indrAyendo pari srava ||

hk transliteration