Rig Veda

Progress:99.2%

यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्यां॒३॒॑ वाचं॒ वद॑न् । ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नान॒न्दं ज॒नय॒न्निन्द्रा॑येन्दो॒ परि॑ स्रव ॥ यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् । ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥

sanskrit

Wherever the Brahman, O purified (Soma), reciting the holy rhythmical text, engendering the delight (of the gods) by the Soma (expressed) with the grinding-stone, is reverenced, flow, Indu, for Indra.

english translation

yatra॑ bra॒hmA pa॑vamAna chanda॒syAM॒3॒॑ vAcaM॒ vada॑n | grAvNA॒ some॑ mahI॒yate॒ some॑nAna॒ndaM ja॒naya॒nnindrA॑yendo॒ pari॑ srava || yatra brahmA pavamAna chandasyAM vAcaM vadan | grAvNA some mahIyate somenAnandaM janayannindrAyendo pari srava ||

hk transliteration

यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ॑ल्लो॒के स्व॑र्हि॒तम् । तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ यत्र ज्योतिरजस्रं यस्मिँल्लोके स्वर्हितम् । तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥

sanskrit

Where light is perpetual, in the world in which the sun is plural ced, in that immortal imperishable world plural ce me, Pavamāna; flow, Indu, for Indra.

english translation

yatra॒ jyoti॒raja॑sraM॒ yasmi~॑llo॒ke sva॑rhi॒tam | tasmi॒nmAM dhe॑hi pavamAnA॒mRte॑ lo॒ke akSi॑ta॒ indrA॑yendo॒ pari॑ srava || yatra jyotirajasraM yasmi~lloke svarhitam | tasminmAM dhehi pavamAnAmRte loke akSita indrAyendo pari srava ||

hk transliteration

यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः । यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥

sanskrit

Where Vivasvat's son is king, where the inner chamber of the sun (is), where these great waters (are), there make me immortal; flow, Indu, for Indra.

english translation

yatra॒ rAjA॑ vaivasva॒to yatrA॑va॒rodha॑naM di॒vaH | yatrA॒mUrya॒hvatI॒rApa॒statra॒ mAma॒mRtaM॑ kR॒dhIndrA॑yendo॒ pari॑ srava || yatra rAjA vaivasvato yatrAvarodhanaM divaH | yatrAmUryahvatIrApastatra mAmamRtaM kRdhIndrAyendo pari srava ||

hk transliteration

यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः । लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥

sanskrit

Where in the third heaven, in the third sphere, the sun wanders at will, where the regions are filled with light, there make me immortal; flow, Indu, for Indra.

english translation

yatrA॑nukA॒maM cara॑NaM trinA॒ke tri॑di॒ve di॒vaH | lo॒kA yatra॒ jyoti॑Smanta॒statra॒ mAma॒mRtaM॑ kR॒dhIndrA॑yendo॒ pari॑ srava || yatrAnukAmaM caraNaM trinAke tridive divaH | lokA yatra jyotiSmantastatra mAmamRtaM kRdhIndrAyendo pari srava ||

hk transliteration

यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप॑म् । स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् । स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥

sanskrit

Where wishes and desires (are), where the region of the sun (is), where food and delight (are) found, there make me immortal; flow, Indu, for Indra.

english translation

yatra॒ kAmA॑ nikA॒mAzca॒ yatra॑ bra॒dhnasya॑ vi॒STapa॑m | sva॒dhA ca॒ yatra॒ tRpti॑zca॒ tatra॒ mAma॒mRtaM॑ kR॒dhIndrA॑yendo॒ pari॑ srava || yatra kAmA nikAmAzca yatra bradhnasya viSTapam | svadhA ca yatra tRptizca tatra mAmamRtaM kRdhIndrAyendo pari srava ||

hk transliteration