Rig Veda

Progress:99.5%

यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप॑म् । स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् । स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥

sanskrit

Where wishes and desires (are), where the region of the sun (is), where food and delight (are) found, there make me immortal; flow, Indu, for Indra.

english translation

yatra॒ kAmA॑ nikA॒mAzca॒ yatra॑ bra॒dhnasya॑ vi॒STapa॑m | sva॒dhA ca॒ yatra॒ tRpti॑zca॒ tatra॒ mAma॒mRtaM॑ kR॒dhIndrA॑yendo॒ pari॑ srava || yatra kAmA nikAmAzca yatra bradhnasya viSTapam | svadhA ca yatra tRptizca tatra mAmamRtaM kRdhIndrAyendo pari srava ||

hk transliteration