Rig Veda

Progress:98.1%

अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भि॒: सूरो॒ न स्व॒युग्व॑भिः । धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरि॑: । विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒ॠक्व॑भिः ॥ अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । धारा सुतस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिॠक्वभिः ॥

sanskrit

With this bright green-tinted stream Soma being filtered overcomes all enemies with the (juices) yoked to it, as the sun (overcomes the darkness) with the (rays) yoked to it; the stream of the effused (Soma) shines, the filtered green-tinted (Soma) is resplendent, which pervade all constellations, with the ṛkvans, with the seven-mouthed ṛkvans.

english translation

a॒yA ru॒cA hari॑NyA punA॒no vizvA॒ dveSAM॑si tarati sva॒yugva॑bhi॒: sUro॒ na sva॒yugva॑bhiH | dhArA॑ su॒tasya॑ rocate punA॒no a॑ru॒So hari॑: | vizvA॒ yadrU॒pA pa॑ri॒yAtyRkva॑bhiH sa॒ptAsye॑bhi॒RRkva॑bhiH || ayA rucA hariNyA punAno vizvA dveSAMsi tarati svayugvabhiH sUro na svayugvabhiH | dhArA sutasya rocate punAno aruSo hariH | vizvA yadrUpA pariyAtyRkvabhiH saptAsyebhiRRkvabhiH ||

hk transliteration

त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ । प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण॑न्ति धी॒तय॑: । त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥ त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । परावतो न साम तद्यत्रा रणन्ति धीतयः । त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥

sanskrit

You did discover the wealth of the Paṇis, and are washed in your own house at the sacrifice by the mothers, the supporters of the sacrifice; as the hymn (is heard) from afar, so it (is heard by all, the hymn) in which the supporters (of the rite) rejoice; the shining (Soma) with its brilliant (waters), the supporters of the three (worlds), gives food, gives food (to the worshippers).

english translation

tvaM tyatpa॑NI॒nAM vi॑do॒ vasu॒ saM mA॒tRbhi॑rmarjayasi॒ sva A dama॑ R॒tasya॑ dhI॒tibhi॒rdame॑ | pa॒rA॒vato॒ na sAma॒ tadyatrA॒ raNa॑nti dhI॒taya॑: | tri॒dhAtu॑bhi॒raru॑SIbhi॒rvayo॑ dadhe॒ roca॑mAno॒ vayo॑ dadhe || tvaM tyatpaNInAM vido vasu saM mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame | parAvato na sAma tadyatrA raNanti dhItayaH | tridhAtubhiraruSIbhirvayo dadhe rocamAno vayo dadhe ||

hk transliteration

पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथ॑: । अग्म॑न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा॑य हर्षयन् । वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥ पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥

sanskrit

The intelligent Soma proceeds to the eastern quarter; (your) beautiful chariot, (your) celestial beautiful chariot meets the sun's rays; the manly praises advance to Indra and stimulate him to victory; (his) thunderbolt too (advances to him); so that you are invincible, invincible in battle.

english translation

pUrvA॒manu॑ pra॒dizaM॑ yAti॒ ceki॑ta॒tsaM ra॒zmibhi॑ryatate darza॒to ratho॒ daivyo॑ darza॒to ratha॑: | agma॑nnu॒kthAni॒ pauMsyendraM॒ jaitrA॑ya harSayan | vajra॑zca॒ yadbhava॑tho॒ ana॑pacyutA sa॒matsvana॑pacyutA || pUrvAmanu pradizaM yAti cekitatsaM razmibhiryatate darzato ratho daivyo darzato rathaH | agmannukthAni pauMsyendraM jaitrAya harSayan | vajrazca yadbhavatho anapacyutA samatsvanapacyutA ||

hk transliteration