Rig Veda

Progress:92.6%

नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रिय॑: ॥ नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥

sanskrit

Regulated by the priests, the divine royal Soma, agreeable, intelligent, abiding in the firmament.

english translation

nRbhi॑ryemA॒no ha॑rya॒to vi॑cakSa॒No rAjA॑ de॒vaH sa॑mu॒driya॑: || nRbhiryemAno haryato vicakSaNo rAjA devaH samudriyaH ||

hk transliteration

इन्द्रा॑य पवते॒ मद॒: सोमो॑ म॒रुत्व॑ते सु॒तः । स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजन्त्या॒यव॑: ॥ इन्द्राय पवते मदः सोमो मरुत्वते सुतः । सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥

sanskrit

Exhilarating, flows, when effused, for Indra attended by the Maruts; thousand-streamed he passes through the fleece; men cleanse him.

english translation

indrA॑ya pavate॒ mada॒: somo॑ ma॒rutva॑te su॒taH | sa॒hasra॑dhAro॒ atyavya॑marSati॒ tamI॑ mRjantyA॒yava॑: || indrAya pavate madaH somo marutvate sutaH | sahasradhAro atyavyamarSati tamI mRjantyAyavaH ||

hk transliteration

पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति । अ॒पो वसा॑न॒: परि॒ गोभि॒रुत्त॑र॒: सीद॒न्वने॑ष्वव्यत ॥ पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति । अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥

sanskrit

Purified in the cups, exciting laudation, the sage Soma rejoices among the gods; clothed with the waters sitting in the wooden bowls, he is surrounded with the curds and milk.

english translation

pu॒nA॒nazca॒mU ja॒naya॑nma॒tiM ka॒viH somo॑ de॒veSu॑ raNyati | a॒po vasA॑na॒: pari॒ gobhi॒rutta॑ra॒: sIda॒nvane॑Svavyata || punAnazcamU janayanmatiM kaviH somo deveSu raNyati | apo vasAnaH pari gobhiruttaraH sIdanvaneSvavyata ||

hk transliteration

तवा॒हं सो॑म रारण स॒ख्य इ॑न्दो दि॒वेदि॑वे । पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥ तवाहं सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीँरति ताँ इहि ॥

sanskrit

In your friendship, Indu Soma, I have rejoiced day by day; many (rākṣasas) assail me, tawny-coloured (Soma); overcome these who surround me.

english translation

tavA॒haM so॑ma rAraNa sa॒khya i॑ndo di॒vedi॑ve | pu॒rUNi॑ babhro॒ ni ca॑ranti॒ mAmava॑ pari॒dhI~rati॒ tA~ i॑hi || tavAhaM soma rAraNa sakhya indo divedive | purUNi babhro ni caranti mAmava paridhI~rati tA~ ihi ||

hk transliteration

उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि । घृ॒णा तप॑न्त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥ उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि । घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥

sanskrit

I (delight) in your presence, tawny-coloured Soma, both day and night, for the sake of your friendship may we soar like birds far beyond the sun blazing with your light.

english translation

u॒tAhaM nakta॑mu॒ta so॑ma te॒ divA॑ sa॒khyAya॑ babhra॒ Udha॑ni | ghR॒NA tapa॑nta॒mati॒ sUryaM॑ pa॒raH za॑ku॒nA i॑va paptima || utAhaM naktamuta soma te divA sakhyAya babhra Udhani | ghRNA tapantamati sUryaM paraH zakunA iva paptima ||

hk transliteration