Rig Veda

Progress:92.9%

तवा॒हं सो॑म रारण स॒ख्य इ॑न्दो दि॒वेदि॑वे । पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥ तवाहं सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीँरति ताँ इहि ॥

sanskrit

In your friendship, Indu Soma, I have rejoiced day by day; many (rākṣasas) assail me, tawny-coloured (Soma); overcome these who surround me.

english translation

tavA॒haM so॑ma rAraNa sa॒khya i॑ndo di॒vedi॑ve | pu॒rUNi॑ babhro॒ ni ca॑ranti॒ mAmava॑ pari॒dhI~rati॒ tA~ i॑hi || tavAhaM soma rAraNa sakhya indo divedive | purUNi babhro ni caranti mAmava paridhI~rati tA~ ihi ||

hk transliteration by Sanscript