Rig Veda

Progress:93.1%

मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि । र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥ मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥

sanskrit

Fair-fingered (Soma) being cleansed you utter a sound in the pitcher; you bring, Pavamāna, ample golden-hued much-coveted wealth.

english translation

mR॒jyamA॑naH suhastya samu॒dre vAca॑minvasi | ra॒yiM pi॒zaGgaM॑ bahu॒laM pu॑ru॒spRhaM॒ pava॑mAnA॒bhya॑rSasi || mRjyamAnaH suhastya samudre vAcaminvasi | rayiM pizaGgaM bahulaM puruspRhaM pavamAnAbhyarSasi ||

hk transliteration

मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ । दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो अ॑र्षसि ॥ मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥

sanskrit

The showerer of benefits, cleansed and filtered in the woollen fleece, you cried aloud in the water; Soma Pavamāna, mixed with the curds and milk, you go to the prepared (station) of the gods.

english translation

mR॒jA॒no vAre॒ pava॑mAno a॒vyaye॒ vRSAva॑ cakrado॒ vane॑ | de॒vAnAM॑ soma pavamAna niSkR॒taM gobhi॑raJjA॒no a॑rSasi || mRjAno vAre pavamAno avyaye vRSAva cakrado vane | devAnAM soma pavamAna niSkRtaM gobhiraJjAno arSasi ||

hk transliteration

पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ । त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्य॑: सोम मत्स॒रः ॥ पवस्व वाजसातयेऽभि विश्वानि काव्या । त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥

sanskrit

Flow, Soma, to all praises to procure food (for us); you, the exhilarator of the gods, are the chief supporter of the firmament.

english translation

pava॑sva॒ vAja॑sAtaye॒'bhi vizvA॑ni॒ kAvyA॑ | tvaM sa॑mu॒draM pra॑tha॒mo vi dhA॑rayo de॒vebhya॑: soma matsa॒raH || pavasva vAjasAtaye'bhi vizvAni kAvyA | tvaM samudraM prathamo vi dhArayo devebhyaH soma matsaraH ||

hk transliteration

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः । त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वन्ति धी॒तिभि॑: ॥ स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः । त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥

sanskrit

Flow quickly, Soma, with your supports, to the terrestrial and celestial worlds; the sages express you radiant, O observer of all, with praises and with their fingers.

english translation

sa tU pa॑vasva॒ pari॒ pArthi॑vaM॒ rajo॑ di॒vyA ca॑ soma॒ dharma॑bhiH | tvAM viprA॑so ma॒tibhi॑rvicakSaNa zu॒bhraM hi॑nvanti dhI॒tibhi॑: || sa tU pavasva pari pArthivaM rajo divyA ca soma dharmabhiH | tvAM viprAso matibhirvicakSaNa zubhraM hinvanti dhItibhiH ||

hk transliteration

पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या । म॒रुत्व॑न्तो मत्स॒रा इ॑न्द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥ पवमाना असृक्षत पवित्रमति धारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥

sanskrit

Your purified juices are let flow through the filter in a stream accompanied by the Maruts, exhilarating plural asing Indra, swift-moving, bringing praise and food.

english translation

pava॑mAnA asRkSata pa॒vitra॒mati॒ dhAra॑yA | ma॒rutva॑nto matsa॒rA i॑ndri॒yA hayA॑ me॒dhAma॒bhi prayAM॑si ca || pavamAnA asRkSata pavitramati dhArayA | marutvanto matsarA indriyA hayA medhAmabhi prayAMsi ca ||

hk transliteration