Rig Veda

Progress:16.1%

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ । पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥ यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव । पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥

sanskrit

Consider (my praises) in the same maner as (you have considered) when Kakṣīvat praied yo, whenthe ṛṣi Vyaśva, when Dīrghatamas, or Pṛthin, the son of Vena, glorified you in the chambers of sacrifice.

english translation

yadvAM॑ ka॒kSIvA~॑ u॒ta yadvya॑zva॒ RSi॒ryadvAM॑ dI॒rghata॑mA ju॒hAva॑ | pRthI॒ yadvAM॑ vai॒nyaH sAda॑neSve॒vedato॑ azvinA cetayethAm || yadvAM kakSIvA~ uta yadvyazva RSiryadvAM dIrghatamA juhAva | pRthI yadvAM vainyaH sAdaneSvevedato azvinA cetayethAm ||

hk transliteration