Rig Veda

Progress:8.7%

रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना । आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥ रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना । आ हि स्थाथो दिविस्पृशम् ॥

Ascend, Aśvins, your sky-touching chariot with a golden seat and golden reins.

english translation

rathaM॒ hira॑NyavandhuraM॒ hira॑NyAbhIzumazvinA । A hi sthAtho॑ divi॒spRza॑m ॥ rathaM hiraNyavandhuraM hiraNyAbhIzumazvinA । A hi sthAtho divispRzam ॥

hk transliteration by Sanscript