Rig Veda

Progress:57.1%

तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रव॒: सचा॑ । तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥ तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा । तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥

In him abide united all secure protections; lord of vast wealth, may his gliding steeds bear him to the expressed Soma for his exhilaration.

english translation

tasmi॒nhi santyU॒tayo॒ vizvA॒ abhI॑rava॒: sacA॑ । tamA va॑hantu॒ sapta॑yaH purU॒vasuM॒ madA॑ya॒ hara॑yaH su॒tam ॥ tasminhi santyUtayo vizvA abhIravaH sacA । tamA vahantu saptayaH purUvasuM madAya harayaH sutam ॥

hk transliteration by Sanscript