Rig Veda

Progress:56.6%

यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति । वसु॑ स्पा॒र्हं तदा भ॑र ॥ यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भर ॥

Bestow on us, Indra, that desirable wealth which all men recognize as given abundantly by you.

english translation

yasya॑ te vi॒zvamA॑nuSo॒ bhUre॑rda॒ttasya॒ veda॑ti । vasu॑ spA॒rhaM tadA bha॑ra ॥ yasya te vizvamAnuSo bhUrerdattasya vedati । vasu spArhaM tadA bhara ॥

hk transliteration by Sanscript