Rig Veda

Progress:49.7%

तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः । ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥ तमू षु समना गिरा पितॄणां च मन्मभिः । नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥

sanskrit

(I praise) with a like praise, with the praises of (my) progenitors, with the eulogies of Nabhāka, thatVaruṇa who rises up in the vicinity of the rivers, and in the midst (of them) has seven sisters; may all our adversaries perish.

english translation

tamU॒ Su sa॑ma॒nA gi॒rA pi॑tRR॒NAM ca॒ manma॑bhiH | nA॒bhA॒kasya॒ praza॑stibhi॒ryaH sindhU॑nA॒mupo॑da॒ye sa॒ptasva॑sA॒ sa ma॑dhya॒mo nabha॑ntAmanya॒ke sa॑me || tamU Su samanA girA pitRRNAM ca manmabhiH | nAbhAkasya prazastibhiryaH sindhUnAmupodaye saptasvasA sa madhyamo nabhantAmanyake same ||

hk transliteration