Rig Veda

Progress:23.3%

प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः । नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥ प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । नरं नृषाहं मंहिष्ठम् ॥

sanskrit

Glorify with hymns the adorable Indra, the supreme king of men, the leader (of rites), the overcomer ofenemies, the most munificent.

english translation

pra sa॒mrAjaM॑ carSaNI॒nAmindraM॑ stotA॒ navyaM॑ gI॒rbhiH | naraM॑ nR॒SAhaM॒ maMhi॑STham || pra samrAjaM carSaNInAmindraM stotA navyaM gIrbhiH | naraM nRSAhaM maMhiSTham ||

hk transliteration

यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ । अ॒पामवो॒ न स॑मु॒द्रे ॥ यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या । अपामवो न समुद्रे ॥

sanskrit

In whom all praises, all kinds of sustenance concentrate, like the aggregation of the waters in the ocean.

english translation

yasmi॑nnu॒kthAni॒ raNya॑nti॒ vizvA॑ni ca zrava॒syA॑ | a॒pAmavo॒ na sa॑mu॒dre || yasminnukthAni raNyanti vizvAni ca zravasyA | apAmavo na samudre ||

hk transliteration

तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् । म॒हो वा॒जिनं॑ स॒निभ्य॑: ॥ तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् । महो वाजिनं सनिभ्यः ॥

sanskrit

I worship Indra with pious praises, glorious among the best (of beings), the achiever of great deeds inwar mighty for the acquisition (of wealth).

english translation

taM su॑STu॒tyA vi॑vAse jyeSTha॒rAjaM॒ bhare॑ kR॒tnum | ma॒ho vA॒jinaM॑ sa॒nibhya॑: || taM suSTutyA vivAse jyeSTharAjaM bhare kRtnum | maho vAjinaM sanibhyaH ||

hk transliteration

यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः । ह॒र्षु॒मन्त॒: शूर॑सातौ ॥ यस्यानूना गभीरा मदा उरवस्तरुत्राः । हर्षुमन्तः शूरसातौ ॥

sanskrit

Whose unbounded and profound exhilarations are many, protective, and animating in war.

english translation

yasyAnU॑nA gabhI॒rA madA॑ u॒rava॒staru॑trAH | ha॒rSu॒manta॒: zUra॑sAtau || yasyAnUnA gabhIrA madA uravastarutrAH | harSumantaH zUrasAtau ||

hk transliteration

तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते । येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥ तमिद्धनेषु हितेष्वधिवाकाय हवन्ते । येषामिन्द्रस्ते जयन्ति ॥

sanskrit

(His worshippers) invoke him to take part (in spoiling) the trasures deposited (with the foe); theyconquer, of whom Indra is (the partisan).

english translation

tamiddhane॑Su hi॒teSva॑dhivA॒kAya॑ havante | yeSA॒mindra॒ste ja॑yanti || tamiddhaneSu hiteSvadhivAkAya havante | yeSAmindraste jayanti ||

hk transliteration