Rig Veda

Progress:8.1%

पृ॒क्षस्य॒ वृष्णो॑ अरु॒षस्य॒ नू सह॒: प्र नु वो॑चं वि॒दथा॑ जा॒तवे॑दसः । वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचि॒: सोम॑ इव पवते॒ चारु॑र॒ग्नये॑ ॥ पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये ॥

sanskrit

I commemorate promptly at the holy ceremony the might of the all-pervading jātavaedasa, the showerer, the radiant; new, pure, and graceful praise issues (from me) like the soma juice (from the filter), to Agni vaiśvānara.

english translation

pR॒kSasya॒ vRSNo॑ aru॒Sasya॒ nU saha॒: pra nu vo॑caM vi॒dathA॑ jA॒tave॑dasaH | vai॒zvA॒na॒rAya॑ ma॒tirnavya॑sI॒ zuci॒: soma॑ iva pavate॒ cAru॑ra॒gnaye॑ || pRkSasya vRSNo aruSasya nU sahaH pra nu vocaM vidathA jAtavedasaH | vaizvAnarAya matirnavyasI zuciH soma iva pavate cAruragnaye ||

hk transliteration

स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत । व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥ स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत । व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥

sanskrit

That Agni who, as soon as born in the highest heaven, the protector of sacred rites, protects the pious acts (of men), he has made he manifold firmament; vaiśvānara, the performer of good deeds, has attained heaven by his greatness.

english translation

sa jAya॑mAnaH para॒me vyo॑mani vra॒tAnya॒gnirvra॑ta॒pA a॑rakSata | vya1॒॑ntari॑kSamamimIta su॒kratu॑rvaizvAna॒ro ma॑hi॒nA nAka॑maspRzat || sa jAyamAnaH parame vyomani vratAnyagnirvratapA arakSata | vyantarikSamamimIta sukraturvaizvAnaro mahinA nAkamaspRzat ||

hk transliteration

व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तम॑: । वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य॑म् ॥ व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः । वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् ॥

sanskrit

The friend (of all), the wonderful (agni), has upheld heaven and earth; he has hidden darkness within light; he has spread out the two sustaining (worlds, heaven and earth), like two skins; vaiśvānara comprehends all (creaive) energy.

english translation

vya॑stabhnA॒droda॑sI mi॒tro adbhu॑to'nta॒rvAva॑dakRNo॒jjyoti॑SA॒ tama॑: | vi carma॑NIva dhi॒SaNe॑ avartayadvaizvAna॒ro vizva॑madhatta॒ vRSNya॑m || vyastabhnAdrodasI mitro adbhuto'ntarvAvadakRNojjyotiSA tamaH | vi carmaNIva dhiSaNe avartayadvaizvAnaro vizvamadhatta vRSNyam ||

hk transliteration

अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा॑न॒मुप॑ तस्थुॠ॒ग्मिय॑म् । आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वत॑: ॥ अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुॠग्मियम् । आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥

sanskrit

The mighty maruts have seized upon him on the lap of the waters (in firmament), and men have acknowledged him as their adorable sovereign; mātariśvan, the messenger of the gods, has brought Agni vaiśvānara (hither) from the distant (sphere of the) sun.

english translation

a॒pAmu॒pasthe॑ mahi॒SA a॑gRbhNata॒ vizo॒ rAjA॑na॒mupa॑ tasthuRR॒gmiya॑m | A dU॒to a॒gnima॑bharadvi॒vasva॑to vaizvAna॒raM mA॑ta॒rizvA॑ parA॒vata॑: || apAmupasthe mahiSA agRbhNata vizo rAjAnamupa tasthuRRgmiyam | A dUto agnimabharadvivasvato vaizvAnaraM mAtarizvA parAvataH ||

hk transliteration

यु॒गेयु॑गे विद॒थ्यं॑ गृ॒णद्भ्योऽग्ने॑ र॒यिं य॒शसं॑ धेहि॒ नव्य॑सीम् । प॒व्येव॑ राजन्न॒घशं॑समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ॥ युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम् । पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा ॥

sanskrit

To those, Agni, who repeat new (praises) to you, the object of their worship from age to age, grant riches and famous (posterity); strike don, undecaying, sovereign, the sinner with your blaze like the thunderbolt, as if he were a tree.

english translation

yu॒geyu॑ge vida॒thyaM॑ gR॒Nadbhyo'gne॑ ra॒yiM ya॒zasaM॑ dhehi॒ navya॑sIm | pa॒vyeva॑ rAjanna॒ghazaM॑samajara nI॒cA ni vR॑zca va॒ninaM॒ na teja॑sA || yugeyuge vidathyaM gRNadbhyo'gne rayiM yazasaM dhehi navyasIm | pavyeva rAjannaghazaMsamajara nIcA ni vRzca vaninaM na tejasA ||

hk transliteration